Original

खड्गेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य ।ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् ॥ ९ ॥

Segmented

खड्गेन च अहम् निशितेन संख्ये कायतः शिरः तस्य बलात् प्रमथ्य ततो ऽस्य सर्वान् अनुगान् हनिष्ये दुर्योधनम् च अपि कुरूंः च सर्वान्

Analysis

Word Lemma Parse
खड्गेन खड्ग pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बलात् बल pos=n,g=n,c=5,n=s
प्रमथ्य प्रमथ् pos=vi
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुगान् अनुग pos=a,g=m,c=2,n=p
हनिष्ये हन् pos=v,p=1,n=s,l=lrt
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कुरूंः कुरु pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p