Original

तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय ।कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम ॥ ८ ॥

Segmented

तस्य अस्त्र-वर्षाणि अहम् उत्तम-अस्त्रैः विहत्य सर्वाणि रणे ऽभिभूय कायतः शिरः सर्प-विष-अग्नि-कल्पैः शर-उत्तमैः उन्मथितास्मि राम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
उत्तम उत्तम pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
विहत्य विहन् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽभिभूय अभिभू pos=vi
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
उन्मथितास्मि उन्मथ् pos=v,p=1,n=s,l=lrt
राम राम pos=n,g=m,c=8,n=s