Original

त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा ।स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥ ६ ॥

Segmented

त्वम् हि एव कोपात् पृथिवीम् अपि इमाम् संवेष्टयेस् तिष्ठतु शार्ङ्गधन्वा स धार्तराष्ट्रम् जहि सानुबन्धम् वृत्रम् यथा देवपतिः महेन्द्रः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
एव एव pos=i
कोपात् कोप pos=n,g=m,c=5,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
संवेष्टयेस् संवेष्टय् pos=v,p=2,n=s,l=vidhilin
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
शार्ङ्गधन्वा शार्ङ्गधन्वन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
सानुबन्धम् सानुबन्ध pos=a,g=m,c=2,n=s
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
देवपतिः देवपति pos=n,g=m,c=1,n=s
महेन्द्रः महेन्द्र pos=n,g=m,c=1,n=s