Original

निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा ।यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः ॥ ५ ॥

Segmented

निर्यातु साधु अद्य दशार्ह-सेना प्रभू-नाना आयुध-चित्र-वर्मन् यम-क्षयम् गच्छतु धार्तराष्ट्रः स बान्धवः वृष्णि-बल-अभिभूतः

Analysis

Word Lemma Parse
निर्यातु निर्या pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
दशार्ह दशार्ह pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
चित्र चित्र pos=a,comp=y
वर्मन् वर्मन् pos=n,g=f,c=1,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
बल बल pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part