Original

कस्मादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ ।वसत्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानधिगम्य नाथान् ॥ ४ ॥

Segmented

कस्माद् अयम् राम-जनार्दनौ च प्रद्युम्न-साम्बौ च मया समेतौ वसति अरण्ये सह सोदरीयैः त्रैलोक्य-नाथान् अधिगम्य नाथान्

Analysis

Word Lemma Parse
कस्माद् pos=n,g=n,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=8,n=d
pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बौ साम्ब pos=n,g=m,c=8,n=d
pos=i
मया मद् pos=n,g=,c=3,n=s
समेतौ समे pos=va,g=m,c=8,n=d,f=part
वसति वस् pos=v,p=3,n=s,l=lat
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सह सह pos=i
सोदरीयैः सोदरीय pos=a,g=m,c=3,n=p
त्रैलोक्य त्रैलोक्य pos=n,comp=y
नाथान् नाथ pos=n,g=m,c=2,n=p
अधिगम्य अधिगम् pos=vi
नाथान् नाथ pos=n,g=m,c=2,n=p