Original

वैशंपायन उवाच ।तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।यदुप्रवीराः स्वगृहाणि जग्मू राजापि तीर्थान्यनुसंचचार ॥ २९ ॥

Segmented

वैशम्पायन उवाच ते ऽन्योन्यम् आमन्त्र्य तथा अभिवाद्य वृद्धान् परिष्वज्य शिशूंः च सर्वान् यदु-प्रवीराः स्व-गृहाणि जग्मू राजा अपि तीर्थानि अनुसंचचार

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
तथा तथा pos=i
अभिवाद्य अभिवादय् pos=vi
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
परिष्वज्य परिष्वज् pos=vi
शिशूंः शिशु pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
यदु यदु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
गृहाणि गृह pos=n,g=n,c=2,n=p
जग्मू गम् pos=v,p=3,n=p,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अनुसंचचार अनुसंचर् pos=v,p=3,n=s,l=lit