Original

प्रतिप्रयान्त्वद्य दशार्हवीरा दृढोऽस्मि नाथैर्नरलोकनाथैः ।धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान् ॥ २८ ॥

Segmented

प्रतिप्रयान्तु अद्य दशार्ह-वीराः दृढो ऽस्मि नाथैः नर-लोक-नाथैः धर्मे ऽप्रमादम् कुरुत अप्रमेयाः द्रष्टास्मि भूयः सुखिनः समेतान्

Analysis

Word Lemma Parse
प्रतिप्रयान्तु प्रतिप्रया pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
दशार्ह दशार्ह pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
दृढो दृढ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नाथैः नाथ pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
लोक लोक pos=n,comp=y
नाथैः नाथ pos=n,g=m,c=3,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
ऽप्रमादम् अप्रमाद pos=n,g=m,c=2,n=s
कुरुत कृ pos=v,p=2,n=p,l=lot
अप्रमेयाः अप्रमेय pos=a,g=m,c=8,n=p
द्रष्टास्मि दृश् pos=v,p=1,n=s,l=lrt
भूयः भूयस् pos=i
सुखिनः सुखिन् pos=a,g=m,c=2,n=p
समेतान् समे pos=va,g=m,c=2,n=p,f=part