Original

यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य ।तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥ २७ ॥

Segmented

यदा एव कालम् पुरुष-प्रवीरः वेत्स्यति अयम् माधव विक्रमस्य तदा रणे त्वम् च शिनिप्रवीर सुयोधनम् जेष्यसि केशवः च

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
कालम् काल pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
वेत्स्यति विद् pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
माधव माधव pos=n,g=m,c=8,n=s
विक्रमस्य विक्रम pos=n,g=m,c=6,n=s
तदा तदा pos=i
रणे रण pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शिनिप्रवीर शिनिप्रवीर pos=n,g=m,c=8,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
जेष्यसि जि pos=v,p=2,n=s,l=lrt
केशवः केशव pos=n,g=m,c=1,n=s
pos=i