Original

युधिष्ठिर उवाच ।नैतच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥ २६ ॥

Segmented

युधिष्ठिर उवाच न एतत् चित्रम् माधव यद् ब्रवीषि सत्यम् तु मे रक्ष्यतमम् न राज्यम् कृष्णस् तु माम् वेद यथावद् एकः कृष्णम् च वेद अहम् अथो यथावत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
माधव माधव pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
रक्ष्यतमम् रक्ष्यतम pos=a,g=n,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
कृष्णस् कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यथावद् यथावत् pos=i
एकः एक pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
अथो अथो pos=i
यथावत् यथावत् pos=i