Original

यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च ।योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम् ॥ २५ ॥

Segmented

यदा तु पाञ्चाल-पतिः महात्मा स केकयः चेदि-पतिः वयम् च योत्स्याम विक्रम्य परांस् तदा वै सुयोधनस् त्यक्ष्यति जीव-लोकम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
केकयः केकय pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
योत्स्याम युध् pos=v,p=1,n=p,l=lrn
विक्रम्य विक्रम् pos=vi
परांस् पर pos=n,g=m,c=2,n=p
तदा तदा pos=i
वै वै pos=i
सुयोधनस् सुयोधन pos=n,g=m,c=1,n=s
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
जीव जीव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s