Original

उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च ।कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥ २४ ॥

Segmented

उभौ हि युद्धे ऽप्रतिमौ पृथिव्याम् वृकोदरः च एव धनंजयः च कस्मान् न कृत्स्नाम् पृथिवीम् प्रशासेत् माद्री-सुताभ्याम् च पुरस्कृतो ऽयम्

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽप्रतिमौ अप्रतिम pos=a,g=m,c=1,n=d
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
कस्मान् कस्मात् pos=i
pos=i
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रशासेत् प्रशास् pos=v,p=3,n=s,l=vidhilin
माद्री माद्री pos=n,comp=y
सुताभ्याम् सुत pos=n,g=m,c=3,n=d
pos=i
पुरस्कृतो पुरस्कृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s