Original

न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।भीमार्जुनौ चातिरथौ यमौ वा तथैव कृष्णा द्रुपदात्मजेयम् ॥ २३ ॥

Segmented

न हि एष कामात् न भयात् न लोभाद् युधिष्ठिरो जातु जह्यात् स्वधर्मम् भीम-अर्जुनौ च अतिरथौ यमौ वा तथा एव कृष्णा द्रुपद-आत्मजा इयम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कामात् काम pos=n,g=m,c=5,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
जातु जातु pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
pos=i
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
वा वा pos=i
तथा तथा pos=i
एव एव pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s