Original

वासुदेव उवाच ।असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व ।स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित् ॥ २२ ॥

Segmented

वासुदेव उवाच असंशयम् माधव सत्यम् एतद् गृह्णीम ते वाक्यम् अदीन-सत्त्व स्वाभ्याम् भुजाभ्याम् अजिताम् तु भूमिम् न इच्छेत् कुरूणाम् ऋषभः कथंचित्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशय pos=a,g=n,c=2,n=s
माधव माधव pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
गृह्णीम ग्रह् pos=v,p=1,n=p,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
स्वाभ्याम् स्व pos=a,g=m,c=3,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
अजिताम् अजित pos=a,g=f,c=2,n=s
तु तु pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कथंचित् कथंचिद् pos=i