Original

अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः ।निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम् ॥ २१ ॥

Segmented

अस्मत् प्रमुक्तैः विशिखैः जित-अरिः ततो महीम् भोक्ष्यति धर्मराजः निर्धार्तराष्ट्राम् हत-सूत-पुत्राम् एतत् हि नः कृत्यतमम् यशस्यम्

Analysis

Word Lemma Parse
अस्मत् मद् pos=n,g=,c=5,n=p
प्रमुक्तैः प्रमुच् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
अरिः अरि pos=n,g=m,c=1,n=s
ततो ततस् pos=i
महीम् मही pos=n,g=f,c=2,n=s
भोक्ष्यति भुज् pos=v,p=3,n=s,l=lrt
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
निर्धार्तराष्ट्राम् निर्धार्तराष्ट्र pos=a,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
सूत सूत pos=n,comp=y
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s