Original

ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः ।युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥ २० ॥

Segmented

ततो ऽभिमन्युः पृथिवीम् प्रशास्तु यावद् व्रतम् धर्म-भृताम् वरिष्ठः युधिष्ठिरः पारयते महात्मा द्यूते यथा उक्तम् कुरु-सत्तमेन

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रशास्तु प्रशास् pos=v,p=3,n=s,l=lot
यावद् यावत् pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पारयते पारय् pos=v,p=3,n=s,l=lat
महात्मा महात्मन् pos=a,g=m,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तमेन सत्तम pos=a,g=m,c=3,n=s