Original

ये नाथवन्तो हि भवन्ति लोके ते नात्मना कर्म समारभन्ते ।तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥ २ ॥

Segmented

ये नाथवन्तो हि भवन्ति लोके ते न आत्मना कर्म समारभन्ते तेषाम् तु कार्येषु भवन्ति नाथाः शैब्य-आदयः राम यथा ययातेः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
नाथवन्तो नाथवत् pos=a,g=m,c=1,n=p
हि हि pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समारभन्ते समारभ् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
कार्येषु कार्य pos=n,g=n,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
नाथाः नाथ pos=n,g=m,c=1,n=p
शैब्य शैब्य pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
यथा यथा pos=i
ययातेः ययाति pos=n,g=m,c=6,n=s