Original

गदोल्मुकौ बाहुकभानुनीथाः शूरश्च संख्ये निशठः कुमारः ।रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥ १८ ॥

Segmented

गद-उल्मुकौ बाहुक-भानु-नीथाः शूरः च संख्ये निशठः कुमारः रण-उत्कटौ सारण-चारुदेष्णौ कुल-उचितम् विप्रथयन्तु कर्म

Analysis

Word Lemma Parse
गद गद pos=n,comp=y
उल्मुकौ उल्मुक pos=n,g=m,c=1,n=d
बाहुक बाहुक pos=n,comp=y
भानु भानु pos=n,comp=y
नीथाः नीथ pos=n,g=m,c=1,n=p
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
निशठः निशठ pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d
सारण सारण pos=n,comp=y
चारुदेष्णौ चारुदेष्ण pos=n,g=m,c=1,n=d
कुल कुल pos=n,comp=y
उचितम् उचित pos=a,g=n,c=2,n=s
विप्रथयन्तु विप्रथय् pos=v,p=3,n=p,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s