Original

द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् ।सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥ १५ ॥

Segmented

द्रोणम् च भीष्मम् च महा-रथा तौ सुतैः वृतम् च अपि अथ सोमदत्तम् सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायक-वह्नि-जालैः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
सुतैः सुत pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
अथ अथ pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रधक्ष्यते प्रदह् pos=v,p=3,n=s,l=lrt
सायक सायक pos=n,comp=y
वह्नि वह्नि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p