Original

साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य ।न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥ १२ ॥

Segmented

साम्बः स सूतम् स रथम् भुजाभ्याम् दुःशासनम् शास्तु बलात् प्रमथ्य न विद्यते जाम्बवती-सुतस्य रणे ऽविषह्यम् हि रण-उत्कटस्य

Analysis

Word Lemma Parse
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
शास्तु शास् pos=v,p=3,n=s,l=lot
बलात् बल pos=n,g=n,c=5,n=s
प्रमथ्य प्रमथ् pos=vi
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
जाम्बवती जाम्बवती pos=n,comp=y
सुतस्य सुत pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
हि हि pos=i
रण रण pos=n,comp=y
उत्कटस्य उत्कट pos=a,g=m,c=6,n=s