Original

प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः ।जानामि वीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः ॥ ११ ॥

Segmented

प्रद्युम्न-मुक्तान् निशितान् न शक्ताः सोढुम् कृप-द्रोण-विकर्ण-कर्णाः जानामि वीर्यम् च ते आत्मजस्य कार्ष्णिः भवति एष यथा रण-स्थः

Analysis

Word Lemma Parse
प्रद्युम्न प्रद्युम्न pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
सोढुम् सह् pos=vi
कृप कृप pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
विकर्ण विकर्ण pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
जानामि ज्ञा pos=v,p=1,n=s,l=lat
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
रण रण pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s