Original

सात्यकिरुवाच ।न राम कालः परिदेवनाय यदुत्तरं तत्र तदेव सर्वे ।समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् ॥ १ ॥

Segmented

सात्यकिः उवाच न राम कालः परिदेवनाय यद् उत्तरम् तत्र तद् एव सर्वे समाचरामो हि अनतीत-कालम् युधिष्ठिरो यदि अपि न आह किंचित्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
राम राम pos=n,g=m,c=8,n=s
कालः काल pos=n,g=m,c=1,n=s
परिदेवनाय परिदेवन pos=n,g=n,c=4,n=s
यद् यद् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समाचरामो समाचर् pos=v,p=1,n=p,l=lat
हि हि pos=i
अनतीत अनतीत pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
pos=i
आह अह् pos=v,p=3,n=s,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s