Original

कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः ।प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् ॥ ९ ॥

Segmented

कथम् नु भीष्मः च कृपः च विप्रो द्रोणः च राजा च कुलस्य वृद्धः प्रव्राज्य पार्थान् सुखम् आप्नुवन्ति धिक् पाप-बुद्धि भरत-प्रधानान्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
प्रव्राज्य प्रव्राजय् pos=vi
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
धिक् धिक् pos=i
पाप पाप pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
प्रधानान् प्रधान pos=n,g=m,c=2,n=p