Original

अयं हि धर्मप्रभवो नरेन्द्रो धर्मे रतः सत्यधृतिः प्रदाता ।चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतश्च कथं विवर्धेत् ॥ ८ ॥

Segmented

अयम् हि धर्म-प्रभवः नरेन्द्रो धर्मे रतः सत्य-धृतिः प्रदाता चलेत् हि राज्यात् च सुखात् च पार्थो धर्माद् अपेतः च कथम् विवर्धेत्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
नरेन्द्रो नरेन्द्र pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
प्रदाता प्रदातृ pos=n,g=m,c=1,n=s
चलेत् चल् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
सुखात् सुख pos=n,g=n,c=5,n=s
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपेतः अपे pos=va,g=m,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
विवर्धेत् विवृध् pos=v,p=3,n=s,l=vidhilin