Original

दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति ।धर्मादधर्मश्चरितो गरीयानितीव मन्येत नरोऽल्पबुद्धिः ॥ ६ ॥

Segmented

दुर्योधनः च अपि महीम् प्रशास्ति न च अस्य भूमिः विवरम् ददाति धर्माद् अधर्मः चरितो गरीयान् इति इव मन्येत नरो ऽल्पबुद्धिः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
महीम् मही pos=n,g=f,c=2,n=s
प्रशास्ति प्रशास् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
धर्माद् धर्म pos=n,g=m,c=5,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितो चर् pos=va,g=m,c=1,n=s,f=part
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
इव इव pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
नरो नर pos=n,g=m,c=1,n=s
ऽल्पबुद्धिः अल्पबुद्धि pos=a,g=m,c=1,n=s