Original

न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय ।युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः ॥ ५ ॥

Segmented

न कृष्ण धर्मः चरितो भवाय जन्तोः अधर्मः च पराभवाय युधिष्ठिरो यत्र जटी महात्मा वन-आश्रयः क्लिश्यति चीर-वासाः

Analysis

Word Lemma Parse
pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
चरितो चर् pos=va,g=m,c=1,n=s,f=part
भवाय भव pos=n,g=m,c=4,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
पराभवाय पराभव pos=n,g=m,c=4,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
जटी जटिन् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
क्लिश्यति क्लिश् pos=v,p=3,n=s,l=lat
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s