Original

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः ।वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥ ४ ॥

Segmented

ततो गोक्षीर-कुन्द-इन्दु-मृणाल-रजत-प्रभः वनमाली हली रामो बभाषे पुष्कर-ईक्षणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गोक्षीर गोक्षीर pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
मृणाल मृणाल pos=n,comp=y
रजत रजत pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
वनमाली वनमालिन् pos=n,g=m,c=1,n=s
हली हलिन् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
पुष्कर पुष्कर pos=n,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s