Original

वैशंपायन उवाच ।प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः ।वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ॥ ३ ॥

Segmented

वैशम्पायन उवाच प्रभास-तीर्थम् सम्प्राप्य पुण्यम् तीर्थम् महा-उदधेः वृष्णयः पाण्डवान् वीरान् परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रभास प्रभास pos=n,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit