Original

त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथ वाश्विनोश्च ।एषां सुराणां तनयाः कथं नु वने चरन्त्यल्पसुखाः सुखार्हाः ॥ २१ ॥

Segmented

त्रिवर्ग-मुख्यस्य समीरणस्य देव-ईश्वरस्य अपि अथ वा अश्विनोः च एषाम् सुराणाम् तनयाः कथम् नु वने चरन्ति अल्प-सुखाः सुख-अर्हाः

Analysis

Word Lemma Parse
त्रिवर्ग त्रिवर्ग pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
समीरणस्य समीरण pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
तनयाः तनय pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
नु नु pos=i
वने वन pos=n,g=n,c=7,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
सुखाः सुख pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p