Original

सत्रे समृद्धेऽति रथस्य राज्ञो वेदीतलादुत्पतिता सुता या ।सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा ॥ २० ॥

Segmented

सत्त्रे समृद्धे ऽतिरथस्य राज्ञो वेदि-तलात् उत्पतिता सुता या सा इयम् वने वासम् इमम् सु दुःखम् कथम् सहति अद्य सती सुख-अर्हा

Analysis

Word Lemma Parse
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
समृद्धे समृध् pos=va,g=n,c=7,n=s,f=part
ऽतिरथस्य अतिरथ pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वेदि वेदि pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
उत्पतिता उत्पत् pos=va,g=f,c=1,n=s,f=part
सुता सुता pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सु सु pos=i
दुःखम् दुःख pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
सहति सह् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
सती सती pos=n,g=f,c=1,n=s
सुख सुख pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s