Original

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः ।वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ॥ २ ॥

Segmented

ते हि सर्वे महात्मानः सर्व-शास्त्र-विशारदाः वृष्णयः पाण्डवाः च एव सुहृदः च परस्परम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s