Original

यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रति युद्धशौण्डः ।सोऽयं वने मूलफलेन जीवञ्जटी चरत्यद्य मलाचिताङ्गः ॥ १९ ॥

Segmented

यः पार्थिवान् एक-रथेन वीरो दिशम् प्रतीचीम् प्रति युद्ध-शौण्डः सो ऽयम् वने मूल-फलेन जीवन् जटी चरति अद्य मल-आचित-अङ्गः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
प्रति प्रति pos=i
युद्ध युद्ध pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फलेन फल pos=n,g=n,c=3,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
जटी जटिन् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
मल मल pos=n,comp=y
आचित आचि pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s