Original

यो दन्तकूरे व्यजयन्नृदेवान्समागतान्दाक्षिणात्यान्महीपान् ।तं पश्यतेमं सहदेवमद्य तपस्विनं तापसवेषरूपम् ॥ १८ ॥

Segmented

यो दन्तकूरे व्यजयत् नृदेवान् समागतान् दाक्षिणात्यान् महीपान् तम् पश्यत इमम् सहदेवम् अद्य तपस्विनम् तापस-वेष-रूपम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दन्तकूरे दन्तकूर pos=n,g=m,c=7,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
नृदेवान् नृदेव pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
दाक्षिणात्यान् दाक्षिणात्य pos=a,g=m,c=2,n=p
महीपान् महीप pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
तापस तापस pos=n,comp=y
वेष वेष pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s