Original

प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु ।स्वस्त्यागमद्योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः ॥ १७ ॥

Segmented

प्राच्याम् नृपान् एक-रथेन जित्वा वृकोदरः स अनुचरान् रणेषु स्वस्ति आगमत् यो ऽतिरथस् तरस्वी सो ऽयम् वने क्लिश्यति चीर-वासाः

Analysis

Word Lemma Parse
प्राच्याम् प्राची pos=n,g=f,c=7,n=s
नृपान् नृप pos=n,g=m,c=2,n=p
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
जित्वा जि pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
रणेषु रण pos=n,g=m,c=7,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
यो यद् pos=n,g=m,c=1,n=s
ऽतिरथस् अतिरथ pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
क्लिश्यति क्लिश् pos=v,p=3,n=s,l=lat
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s