Original

न ह्यस्य वीर्येण बलेन कश्चित्समः पृथिव्यां भविता नरेषु ।शीतोष्णवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् ॥ १६ ॥

Segmented

न हि अस्य वीर्येण बलेन कश्चित् समः पृथिव्याम् भविता नरेषु शीत-उष्ण-वात-आतप-कर्शय्-अङ्गः न शेषम् आजौ असु-हृत् कुर्यात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
नरेषु नर pos=n,g=m,c=7,n=p
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
कर्शय् कर्शय् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
असु असु pos=n,comp=y
हृत् हृत् pos=a,g=m,c=7,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin