Original

स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः ।वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे ॥ १५ ॥

Segmented

स क्षुध्-पिपासा-अध्व-कृशः तरस्वी समेत्य नाना आयुध-बाण-पाणिः वने स्मरन् वासम् इमम् सु घोरम् शेषम् न कुर्याद् इति निश्चितम् मे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
समेत्य समे pos=vi
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
बाण बाण pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s