Original

योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् ।श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥ १४ ॥

Segmented

यो ऽयम् परेषाम् पृतनाम् समृद्धाम् निरायुधो दीर्घ-भुजः निहन्यात् श्रुत्वा एव शब्दम् हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत् स मूत्रम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
पृतनाम् पृतना pos=n,g=f,c=2,n=s
समृद्धाम् समृध् pos=va,g=f,c=2,n=s,f=part
निरायुधो निरायुध pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
श्रुत्वा श्रु pos=vi
एव एव pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
हि हि pos=i
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
शकृत् शकृत् pos=n,g=n,c=2,n=s
pos=i
मूत्रम् मूत्र pos=n,g=n,c=2,n=s