Original

व्यूढोत्तरांसान्पृथुलोहिताक्षान्नेमान्स्म पृच्छन्स शृणोति नूनम् ।प्रस्थापयद्यत्स वनं ह्यशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् ॥ १३ ॥

Segmented

व्यूढ-उत्तर-अंसान् पृथु-लोहित-अक्षान् न इमान् स्म पृच्छन् स शृणोति नूनम् प्रस्थापयद् यत् स वनम् हि अशङ्कः युधिष्ठिरम् स अनुजम् आत्त-शस्त्रम्

Analysis

Word Lemma Parse
व्यूढ व्यूह् pos=va,comp=y,f=part
उत्तर उत्तर pos=a,comp=y
अंसान् अंस pos=n,g=m,c=2,n=p
पृथु पृथु pos=a,comp=y
लोहित लोहित pos=a,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
स्म स्म pos=i
पृच्छन् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
प्रस्थापयद् प्रस्थापय् pos=v,p=3,n=s,l=lan
यत् यत् pos=i
तद् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
हि हि pos=i
अशङ्कः अशङ्क pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s