Original

नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् ।विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म ॥ १२ ॥

Segmented

नूनम् समृद्धान् पितृ-लोक-भूमौ चामीकर-आभान् क्षितिजान् प्रफुल्लान् विचित्र-वीर्यस्य सुतः स पुत्रः कृत्वा नृशंसम् बत पश्यति स्म

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
समृद्धान् समृध् pos=va,g=m,c=2,n=p,f=part
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
चामीकर चामीकर pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
क्षितिजान् क्षितिज pos=n,g=m,c=2,n=p
प्रफुल्लान् प्रफुल्ल pos=a,g=m,c=2,n=p
विचित्र विचित्र pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
नृशंसम् नृशंस pos=a,g=m,c=2,n=s
बत बत pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i