Original

नासौ धिया संप्रतिपश्यति स्म किं नाम कृत्वाहमचक्षुरेवम् ।जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमथापि राज्यात् ॥ ११ ॥

Segmented

न असौ धिया संप्रतिपश्यति स्म किम् नाम कृत्वा अहम् अचक्षुः जातः पृथिव्याम् इति पार्थिवेषु प्रव्राज्य कौन्तेयम् अथ अपि राज्यात्

Analysis

Word Lemma Parse
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
धिया धी pos=n,g=f,c=3,n=s
संप्रतिपश्यति संप्रतिपश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
किम् pos=n,g=n,c=2,n=s
नाम नाम pos=i
कृत्वा कृ pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अचक्षुः एवम् pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इति इति pos=i
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
प्रव्राज्य प्रव्राजय् pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s