Original

जनमेजय उवाच ।प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा ।किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥ १ ॥

Segmented

जनमेजय उवाच प्रभास-तीर्थम् सम्प्राप्य वृष्णयः पाण्डवास् तथा किम् अकुर्वन् कथाः च एषाम् कास् तत्र आसन् तपोधन

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रभास प्रभास pos=n,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तथा तथा pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
कथाः कथा pos=n,g=f,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
कास् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तपोधन तपोधन pos=a,g=m,c=8,n=s