Original

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ ९ ॥

Segmented

त्रिस् सप्त-कृत्वस् पृथिवीम् कृत्वा निःक्षत्रियाम् प्रभुः समन्तपञ्चके पञ्च चकार रुधिर-ह्रदान्

Analysis

Word Lemma Parse
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निःक्षत्रियाम् निःक्षत्रिय pos=a,g=f,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
समन्तपञ्चके समन्तपञ्चक pos=n,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
ह्रदान् ह्रद pos=n,g=m,c=2,n=p