Original

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ ।तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ॥ ८ ॥

Segmented

तेषाम् च अनुगताः ये च क्षत्रियाः क्षत्रिय-ऋषभ तान् च सर्वान् अवामृद्नाद् रामः प्रहरताम् वरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवामृद्नाद् अवमृद् pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s