Original

ददाह पितरं चाग्नौ रामः परपुरंजयः ।प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ ६ ॥

Segmented

ददाह पितरम् च अग्नौ रामः पर-पुरञ्जयः प्रतिजज्ञे वधम् च अपि सर्व-क्षत्रस्य भारत

Analysis

Word Lemma Parse
ददाह दह् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
वधम् वध pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s