Original

अकृतव्रण उवाच ।विलप्यैवं स करुणं बहु नानाविधं नृप ।प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ ५ ॥

Segmented

अकृतव्रण उवाच विलप्य एवम् स करुणम् बहु नानाविधम् नृप प्रेतकार्याणि सर्वाणि पितुः चक्रे महा-तपाः

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विलप्य विलप् pos=vi
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
नानाविधम् नानाविध pos=a,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s