Original

किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः ।अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ ३ ॥

Segmented

किम् नु तैः न कृतम् पापम् यैः भवान् तपसि स्थितः अयुध्यमानो वृद्धः सन् हतः शर-शतैः शितैः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अयुध्यमानो अयुध्यमान pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part