Original

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे ।मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ २ ॥

Segmented

धर्म-ज्ञस्य कथम् तात वर्तमानस्य सत्-पथे मृत्युः एवंविधो युक्तः सर्व-भूतेषु अनागसः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
तात तात pos=n,g=m,c=8,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
एवंविधो एवंविध pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अनागसः अनागस् pos=a,g=m,c=6,n=s