Original

स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः ।द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ १७ ॥

Segmented

स तम् आनर्च राज-इन्द्रः भ्रातृभिः सहितः प्रभुः द्विजानाम् च पराम् पूजाम् चक्रे नृपति-सत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आनर्च अर्च् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
pos=i
पराम् पर pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नृपति नृपति pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s