Original

स प्रदाय महीं तस्मै कश्यपाय महात्मने ।अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ १४ ॥

Segmented

स प्रदाय महीम् तस्मै कश्यपाय महात्मने अस्मिन् महेन्द्रे शैल-इन्द्रे वसति अमित-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रदाय प्रदा pos=vi
महीम् मही pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
महेन्द्रे महेन्द्र pos=n,g=m,c=7,n=s
शैल शैल pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s