Original

तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा ।व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ॥ १३ ॥

Segmented

ताम् कश्यपस्य अनुमते ब्राह्मणाः खण्डशस् तदा व्यभजंस् तेन ते राजन् प्रख्याताः खाण्डवायनाः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
खण्डशस् खण्डशस् pos=i
तदा तदा pos=i
व्यभजंस् विभज् pos=v,p=3,n=p,l=lan
तेन तद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रख्याताः प्रख्या pos=va,g=m,c=1,n=p,f=part
खाण्डवायनाः खाण्डवायन pos=n,g=m,c=1,n=p