Original

वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने ।दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ॥ १२ ॥

Segmented

वेदीम् च अपि अददत् हैमाम् कश्यपाय महात्मने दश-व्याम-आयताम् कृत्वा नव-उत्सेधाम् विशाम् पते

Analysis

Word Lemma Parse
वेदीम् वेदि pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अददत् दा pos=v,p=3,n=s,l=lan
हैमाम् हैम pos=a,g=f,c=2,n=s
कश्यपाय कश्यप pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
दश दशन् pos=n,comp=y
व्याम व्याम pos=n,comp=y
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
कृत्वा कृ pos=vi
नव नवन् pos=n,comp=y
उत्सेधाम् उत्सेध pos=n,g=f,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s